वांछित मन्त्र चुनें
आर्चिक को चुनें

या꣡ इ꣢न्द्र꣣ भु꣢ज꣣ आ꣡भ꣢रः꣣꣬ स्व꣢꣯र्वा꣣ꣳ अ꣡सु꣢रेभ्यः । स्तो꣣ता꣢र꣣मि꣡न्म꣢घवन्नस्य वर्धय꣣ ये꣢ च꣣ त्वे꣢ वृ꣢क्त꣡ब꣢र्हिषः ॥२५४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

या इन्द्र भुज आभरः स्वर्वाꣳ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२५४॥

मन्त्र उच्चारण
पद पाठ

याः꣢ । इ꣣न्द्र । भु꣡जः꣢ । आ꣡भ꣢꣯रः । आ꣣ । अ꣡भरः꣢꣯ । स्व꣢꣯र्वान् । अ꣡सु꣢꣯रेभ्यः । अ । सु꣣रेभ्यः । स्तोता꣡र꣢म् । इत् । म꣣घवन् । अस्य । वर्धय । ये꣢ । च꣣ । त्वे꣡इति꣢ । वृ꣣क्त꣡ब꣢र्हिषः । वृ꣣क्त꣢ । ब꣣र्हिषः । ॥२५४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 254 | (कौथोम) 3 » 2 » 2 » 2 | (रानायाणीय) 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और राजा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे (इन्द्र) परमेश्वर ! (स्वर्वान्) धनवान्, प्रकाशवान् और आनन्दवान् आप (अ-सुरेभ्यः) जो सुरापान करके उन्मत्त नहीं हुए हैं, किन्तु जागरूक हैं, उनके लिए (याः भुजः) जिन अन्तप्रकाशरूप वा आनन्दरूप भोगों को (आ अभरः) लाते हो, उनसे, हे (मघवन्) दिव्य सम्पत्ति के स्वामी ! (अस्य) इस अध्यात्म-यज्ञ के (स्तोतारम्) स्तोता यजमान को (इत्) अवश्य ही (वर्धय) बढ़ाओ, (ये च) और जो (त्वयि) आपकी प्राप्ति करानेवाले अध्यात्मयज्ञ में (वृक्तबर्हिषः) मार्गदर्शक ऋत्विज् लोग हैं, उन्हें भी बढ़ाओ ॥ द्वितीय—राजा के पक्ष में। हे (इन्द्र) शुत्रविदारक सम्पत्तिप्रदायक राजन् ! (स्वर्वान्) राजनीति विद्या के प्रकाश से युक्त आपने (असुरेभ्यः) अदानी, अपने कोठों में ही राष्ट्र की सम्पत्ति को भरनेवाले कृपणों के पास से (याः भुजः) जिन भोग्य-सम्पदाओं को (आ अभरः) अपहृत किया है, छीना है, उनसे, हे (मघवन्) धनी राजन् ! (अस्य) इस राष्ट्रयज्ञ के (स्तोतारम्) स्तोता को, राष्ट्रगीत के गायक को, न कि राष्ट्र द्रोही को (इत्) ही (वर्धय) समृद्ध कीजिए, (ये च) और जो (त्वे) आपके लिए, आपकी सहायता के लिए (वृक्तबर्हिषः) राष्ट्रयज्ञ का विस्तार करनेवाले राजपुरुष हैं, उन्हें भी समृद्ध कीजिए ॥ राजा को उचित है कि अपने राज्य के कृपण धनपतियों को प्रेरणा करे कि वे निर्धनों को अपने धन का दान करें। फिर भी जो दान न करें, उनके धन को बलात् उनसे छीन ले, यह वैदिक मर्यादा अनेक वेदवाक्यों से प्रमाणित होती है, यथा ‘हे तेजस्वी पोषक राजन्, जो अपनी सम्पत्ति का दान नहीं करना चाहता, उसे आप दान के लिए प्रेरित कीजिए। ऋ० ६।५३।३’, हे राष्ट्र के स्वामी राजन् ! दान न करनेवालों के धन को आप छीन लीजिए—ऋ० १।८१।९। यही बात प्रस्तुत मन्त्र में भी कही गयी है ॥२॥ इस मन्त्र में श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

जैसे परमेश्वर धार्मिक उपासकों को ज्ञान-प्रकाश से और दिव्य आनन्द से समृद्ध करता है, वैसे ही राजा भी राष्ट्र-भक्तों को समृद्ध करे और राष्ट्रद्रोहियों को दण्डित करे ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं राजानं च प्रार्थयते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे (इन्द्र) परमेश्वर ! (स्वर्वान्२) धनवान्, प्रकाशवान्, आनन्दवान् वा त्वम् (अ-सुरेभ्यः) न सुरा मदिरा येषां ते असुराः अमद्यपाः अनुन्मत्ताः३, प्रत्युत जागरूकाः तेभ्यः, तदर्थमिति भावः। चतुर्थ्यन्तमिदं बोध्यम्। (याः भुजः४) यान् अन्तःप्रकाशरूपान्, आनन्दरूपान् वा भोगान् (आ अभरः) आहरसि। आङ्पूर्वो हृञ् हरणे, लङ्, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः। ताभिः, हे (मघवन्) दिव्यसम्पत्तिशालिन् ! अस्य अध्यात्मयज्ञस्य (स्तोतारम्) स्तुतिकर्तारं यजमानम् (इत्) अवश्यम् (वर्धय) समर्धय, (ये च) ये जनाश्च (त्वे) त्वयि त्वत्प्राप्तिनिमित्ते अध्यात्मयज्ञे। युष्मच्छब्दात् सप्तम्येकवचने युष्मदो मपर्यन्तस्य त्वादेशः विभक्तेश्च ‘सुपां सुलुक्’, अ० ७।१।३९ इति शे आदेशः। (वृक्तबर्हिषः) मार्गदर्शका ऋत्विजः सन्ति, तानपि वर्धय। वृक्तबर्हिषः इति ऋत्विङ्नाम। निघं० ३।१८ ॥ अथ द्वितीयः—राजप्रजापरः। हे (इन्द्र) शत्रुविदारक सम्पत्तिप्रदायक राजन् ! (स्वर्वान्) राजनीतिविद्याप्रकाशयुक्तः त्वम् (असुरेभ्यः) सुष्ठु रान्ति दानं कुर्वन्ति ये ते सुराः, न सुराः असुराः कृपणाः, कोष्ठेष्वेव राष्ट्रसम्पत्तेः सञ्चेतारः, तेभ्यः तेषां सकाशात्। अत्र पञ्चम्यन्तमिदं पदम्। (याः भुजः) याः भोग्य-सम्पदः (आ अभरः) अपहृत्यानीतवानसि, ताभिः (मघवन्) हे सम्पत्तिशालिन् ! (अस्य) राष्ट्रयज्ञस्य (स्तोतारम्) स्तुतिकर्तारं, राष्ट्रगीतगायकं न तु राष्ट्रद्रोहिणम् (इत्) एव (वर्धय) समर्धय, (ये च त्वे) तुभ्यम् त्वत्साहाय्यार्थम् (वृक्तबर्हिषः) आस्तीर्णयज्ञाः राजपुरुषाः सन्ति, तानपि वर्धय। राजा कृपणान् धनपतीन् निर्धनेभ्यो धनं दानाय प्रेरयेत्, तथापि ये न दद्युस्तेषां धनं बलादपहरेदिति वैदिकी मर्यादा “अदि॑त्सन्तं चिदाघृणे॒ पूष॒न् दाना॑य चोदय” ऋ० ६।५३।३, “अ॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र” ऋ० १।८१।९ इत्यादिभिर्वेदवाक्यैः प्रमाणिता भवति। सैवास्मिन्नपि मन्त्रे प्रोक्ता ॥२॥ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

यथा परमेश्वरः धार्मिकान् स्वोपासकान् ज्ञानप्रकाशेन दिव्यानन्देन च समर्धयति, तथैव राजापि राष्ट्रभक्तान् समर्धयेत् राष्ट्रद्रोहिणश्च दण्डयेत् ॥२॥

टिप्पणी: १. ऋ० ८।९७।१, अथ० २०।५५।२। २. स्वर् शब्दो धनवचनः, तद्यस्यास्ति स स्वर्वान्—इति वि०। सर्वधनवान्—इति भ०। सुखवान् स्वर्गवान् वा—इति सा०। ३. अयमर्थः पदकारस्य ‘अ-सुरेभ्यः’ इत्यवग्रहमनुसृत्य कृतः। अनवग्रहे तु असवः प्रशस्ताः प्राणा येषामिति प्रशंसार्थे मत्वर्थीयो रः। ४. भुजः। भुज्यन्ते इति भुजः अन्नानि—इति वि०। भुजः भोजनधनानि—इति भ०। भोक्तव्यानि धनानि—इति सा०।